वांछित मन्त्र चुनें

अस्ति॑ देवा अं॒होरु॒र्वस्ति॒ रत्न॒मना॑गसः । आदि॑त्या॒ अद्भु॑तैनसः ॥

अंग्रेज़ी लिप्यंतरण

asti devā aṁhor urv asti ratnam anāgasaḥ | ādityā adbhutainasaḥ ||

पद पाठ

अस्ति॑ । दे॒वाः॒ । अं॒होः । उ॒रु । अस्ति॑ । रत्न॑म् । अना॑गसः । आदि॑त्याः । अद्भु॑तऽएनसः ॥ ८.६७.७

ऋग्वेद » मण्डल:8» सूक्त:67» मन्त्र:7 | अष्टक:6» अध्याय:4» वर्ग:52» मन्त्र:2 | मण्डल:8» अनुवाक:7» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (वरुण+मित्र+अर्य्यमन्) हे वरुण हे मित्र हे अर्य्यमन् ! (वः+महताम्) आप महान् पुरुषों का (अवः) रक्षण, साहाय्य और दान आदि (महि) प्रशंसनीय और महान् है। (अवांसि) उम्र रक्षण आदिकों को आपसे (आवृणीमहे) माँगते हैं ॥४॥
भावार्थभाषाः - राष्ट्रीय सभासदों के निकट प्रजागण सदा अपनी-अपनी आवश्यकताएँ जनाया करें और उनसे कराया करें ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे वरुण हे मित्र हे अर्य्यमन् ! महतां=श्रेष्ठानाम्। वः=युष्माकम्। अवः=रक्षणमपि। महि=प्रशंसनीयम्। वर्तते। तानि अवांसि=रक्षणानि। आवृणीमहे=याचामहे ॥४॥